webnovel

Canto 1

व्यास मुनिः वशिष्ठ ऋषिस्य वंशजः अस्ति, तस्य दिव्यदृष्टिः आसीत् यस्य माध्यमेन सः पूर्वानुमानं कर्तुं शक्नोति स्म , अतीतः, वर्तमानः भविष्यं च, ध्यानं कुर्वन् सः दृष्टेः उपयोगं कृत्वा महाभारत इति महाकाव्यं रचितवान्, समस्या अस्ति यत् सः तस्मिन् एव लेखितुं न शक्नोति वेगेन सः रचितवान्, सः भगवन्तं ब्रह्माणः आह्वानं कृत्वा महाकाव्यस्य विषये कथयति, भगवान् ब्रह्मा काव्येन विस्मितः अभवत्, सः व्यासां कथयति यत् महाकाव्यं पञ्चमवेदः इति प्रसिद्धः भविष्यति, भगवान् ब्रह्मा अपि तस्मै श्रीगणेशस्य आह्वानं कर्तुं सूचयति, यतः गणेशः तस्मिन् एव वेगेन लिखितुं शक्नोति यस्मिन् व्यासः रचितवान्, ब्रह्मणः सुझावेन व्यासः गणेशं भगवतः आह्वानं कृत्वा महाभारतमहाकाव्यं लिखितुं प्रार्थयति, गणेशः तया सह सहमतः, परन्तु तस्य व्यासस्य शर्तः आसीत्, यत् व्यासः अविरामं महाकाव्यं कथयितुं अर्हति, अन्यथा गणेशः लेखनं त्यक्ष्यति, व्यासः तस्य सहमतः, परन्तु तस्य गणेशस्य अपि शर्तः अस्ति, यत् गणेशः प्रत्येकस्य पङ्क्तिस्य अर्थं अवगत्य ततः लिखितव्यः, तस्मिन् सति विरामः भवितुम् अर्हति। गणेशः तस्य सह सहमतः अस्ति।

व्यासः कथां कथयितुं आरभते गणेशः च महाकाव्यस्य लेखनं आरभते, महाकाव्यस्य आरम्भस्य।

व्यासः द्वारपारयुगकालस्य भारतवंशस्य, कुरुवंशस्य, पुरुवंशस्य च महान् राजानः विषये कथयति, तेषां वंशः चन्द्रदेवात् एव आगतः, बहवः राजानः सन्ति, तेषां राजधानी हस्तिनापुरा अस्ति, व्यासः हस्तिनापुरस्य राजा भरतेन सह मुख्यकथां आरभते, सः राजा दुष्यन्तस्य राज्ञ्याः शकुन्तलायाश्च पुत्रः अस्ति, सः धर्ममार्गं अनुसृत्य तस्य राज्ये जनाः सुरक्षिताः आसन् अतः सर्वे तं प्रेम्णा पश्यन्ति, सः स्वसिंहासनस्य योग्यं उत्तराधिकारीं अन्विष्यमाणः आसीत्, तस्य ९ पुत्रस्य एकः अनुजभ्रातृपुत्रः च आसीत्।

तस्य ९ पुत्रस्य वयं प्रान्तस्य सिंहासने उपविष्टुं अयोग्याः स्मः, राजा चिन्तितवान् यत् तस्य भ्रातरः पुत्रः नगरस्य शासनं कर्तुं योग्यः भविष्यति परन्तु न तस्य भ्रातरः अपि नगरस्य सिंहासने अयोग्याः आसन्।

सः स्वस्य मातृपितामहपितामहीभ्यां ऋषिं कनवं तस्य पत्नीं च मिलित्वा तेषां साहाय्यं प्राप्तुं निश्चयति, ते तस्य पुत्रस्य भ्रातृजस्य च सिंहासनस्य उत्तराधिकारिणः न कर्तुं उपदेशं दत्तवन्तः तस्य स्थाने ते राजानं कुरुकुटुम्बस्य पुरोहितस्य दत्तकपुत्रं भूमन्युं वारिसं कर्तुं परामर्शं दत्तवन्तः सिंहासनम् ।

राजा भरतः मातृपितामहयोः उपदेशं स्वीकृतवान्, राजानः भ्राता भूमन्युं स्वपुत्रवत् व्यवहारं करोति, राजपुत्रस्य तया आक्षेपः नास्ति राजपुत्रः अपि भूमन्युं भ्रातृवत् व्यवहारं करोति।

राजा भूमन्युं भ्रातृजं कृत्वा उत्तराधिकारीं चिनोति इति निश्चयं करोति ।

राजा मातापितरौ दुष्यन्तो ज्येष्ठराजा, शकुन्तला राज्ञी माता च प्रारम्भे तया सर्वथा न प्रसन्नौ आस्ताम्, यतः ते स्वपौत्रान् प्रेम्णा पश्यन्ति स्म, परन्तु यदा राजा स्वमातापितरौ राज्ञः गुणान् कथयति स्म यत् भूमन्युः ये गुणाः सन्ति ते तस्य पुत्रभ्रातृषु न आसन् पुत्रः तथा च राज्यानां सुरक्षाविषये अस्ति ते अन्ततः प्रत्ययितवन्तः।

व्यासः अपि कथयति यत् स्वर्गे राजसूयः ययगः संगठितः अस्ति, यज्ञे सर्वे उपस्थिताः आसन्, यथा, त्रिदेवाः, देवाः, इन्द्राः आकाशराजाः, ग्रहाः, गन्धर्वाः, मरुताः, सप्तऋषयः त्रिदेवाः, देवीः, ग्रहाणां च स्त्रीगन्धर्वस्य च पत्न्याः, अप्सराणाम्, भिन्नराज्यस्य च स्वर्गीयानां महाराजानाम्,

यज्ञे एतेषु एकः राजा नाम महाभिषः इक्ष्वाकुवंशस्य राजा, सः गङ्गां शुद्धिदेवतां प्रेक्षमाणः आसीत्, ब्रह्मा एतत् सर्वं अवलोकितवान्।

सः राजानं शापितवान् यत् सः पुनः मानवत्वेन पुनर्जन्म प्राप्स्यति, गङ्गायाः अपि स एव शापः आसीत्।

राजा महाभीषः भगवान् वरुणस्य जलदेवस्य भागः भूत्वा भरतगोत्रस्य राज्ञः प्रतिपस्य पुत्रः शान्तनुः इति पुनर्जन्मम् अवाप्तवान् ।

गङ्गा अपि ८ वसुभिः सह मिलितवती ये भगवतः ब्रह्मभागाः आसन्, ते वशिष्ठऋषिणा शापिताः आसन् यदा ते ऋषिगवां हर्तुं प्रयतन्ते।

शापः आसीत् यत् तेषां मनुष्यत्वेन पुनर्जन्मः करणीयः, सर्वाणि दुःखानि च सहनीयाः, ते मुनिं क्षमायाचनां कर्तुं प्रयतन्ते स्म, मुनिः तान् प्रति दयां अनुभवति स्म, मुनिः तान् शापात् मुक्तुं समाधानं दत्तवान् यत् अन्ये सप्त वसुः मुक्ताः भविष्यन्ति तेषां जन्मनः अनन्तरं शापात्, परन्तु अष्टमः वसुप्रभासः अधिकदिनानां कृते मानवस्य जीवनं यापयिष्यति यतोहि सः एव ऋषीगौ हरितुं प्रयतितवान् परन्तु प्रभासस्य दुःखं न भविष्यति। वशिष्ठः अपि प्रकाशयति यत् गङ्गा तेषां शापमुक्तिं कर्तुं साहाय्यं करिष्यति।

अष्टावसुः प्रसंगं नदीदेवे कथयन्ति स्म |

ते गङ्गां देवीं साहाय्यार्थं प्रार्थितवन्तः, गंगा तेषां साहाय्यं कर्तुं सहमतः अस्ति।

राजा प्रतिपस्य त्रयः पुत्राः आसन् देवपी, बहलिकः, शान्तनुः च शान्तनुः महाभिषस्य पुनर्जन्मः आसीत्, राजानां ज्येष्ठः पुत्रः तेन्द्ररोगः अस्ति, अतः सः रोगात् निरामयितुं तपस्यार्थं वनं गतः, रोगात् चिकित्सितः च भवति परन्तु सः स्वस्य तपस्यां अपेक्षया अधिकं चयनं करोति तस्य राजजीवनं, बहलिकः उत्तरकुरुराजधानीया राजा अभवत्, राजानां कनिष्ठः पुत्रः, शान्तनुः हस्तिनापुरस्य नूतनः राजा अभवत्, शान्तनुः हस्तिनापुरं गुणैः धर्मैः च शासितवान्।

एकस्मिन् दिने शान्तनुः मृगयायै अगच्छत्, सः एकया रहस्यमयी स्त्रिया सह सम्मुखीभवति सा महिला गङ्गा आसीत् किन्तु शान्तनुः तत् न जानाति स्म, सा गङ्गा देवी आसीत्, सः गङ्गायाः विवाहार्थं प्रस्तावम् अयच्छत्, गङ्गा तस्य विवाहप्रस्तावम् अङ्गीकृतवान् किन्तु शर्तः यत् राजा तां एकमपि प्रश्नं न पृच्छति, महत्त्वपूर्णं कार्यं कुर्वन्ती राजा तां न व्यत्यस्यति इति।

राजा सहमतः अन्ततः ते विवाहं कृतवन्तः, गङ्गा पत्नी राज्ञी च इति सर्वं दायित्वं कृतवती। वर्षाणि व्यतीतानि गङ्गा शान्तनुसः प्रथमं बालकं जनयति स्म, शान्तनुः अत्यन्तं प्रसन्नः आसीत्, परन्तु गङ्गायाः नवजातं शिशुं नदीयां मज्जितवती इति दृष्ट्वा तस्य सुखं गता, शान्तनुः शिशुं तारयितुं असमर्थः अभवत्, यथा सः गङ्गायाः प्रतिज्ञां कृतवान्, हस्तक्षेपं न करिष्यति इति न च एकमपि प्रश्नं पृच्छन्तु।

अन्ये षट् शिशवः गङ्गा मज्जितवती किन्तु राजा असहायः अभवत् । यदा सा अष्टमं प्रसवति स्म, तत् मज्जयितुं प्रवृत्ता आसीत् तदा शान्तनुः विरोधं कृतवान् ।

गङ्गा ततः शुद्धिदेवी इति स्वस्य यथार्थात्मानं प्रकाशयति। सा ७ शिशवः नदीं प्रति क्षेपणस्य पृष्ठतः कारणं प्रकाशितवती ।

सा शान्तनुं तस्याः पूर्वजीवनस्य विषये कथयति स्म तथा च शान्तनुः सा कथयति स्म यत् कथं ब्रह्मा ताभ्यां शापं दत्तवान् पृथिव्यां जीवितुं सा अष्टमस्य वसुस्य विषये कथयति स्म यत् सः तस्य गों चोरयितुं प्रयत्नस्य कृते शापितः अभवत् तथापि सः शापात् मुक्तः भवितुम् समाधानं दत्तवान् अर्थात् अन्ये सप्त वसुजन्मनानन्तरं शापात् मुक्ताः भविष्यन्ति, अष्टमवसुप्रभासः तु पृथिव्यां दीर्घकालं यावत् जीवितुं अर्हति, यतः प्रभासः ऋषीगावहरणस्य मुख्यदोषी आसीत् तथा च सर्वे वसुजनाः क्षमायाचनां कुर्वन्तः आसन्, तदा... अष्टमः क्षमायाचनां न कृतवान्, परन्तु प्रभासस्य पृथिव्यां दुःखानि न भविष्यन्ति। गङ्गा अपि कथयति यत् एषः अष्टमः बालकः प्रभासस्य पुनर्जन्मः अस्ति। गङ्गा शान्तनुं सदा त्यक्तवती यतः तस्य भग्नवती सा अपि तेषां बालकं स्वेन सह नीतवती। त्यक्त्वा शान्तनुः शोकप्रहतः |

English Translation

Sage Vyasa is the descendant of sage Vashishtha, he had a divine vision through which he could predict , Past, Present and Future, while meditating he used the vision and composed an epic poem called Mahabharata, the problem is that he cannot write in the same speed in which he composed, he invokes lord Brahma and tells about the epic poem, lord Brahma was astonished with the poem, he tells Vyasa that the epic poem will be known as the fifth Veda, lord Brahma also suggest him to invoke lord Ganesha, because Ganesha can write in same speed in which Vyasa composed, On Brahma's suggestion Vyasa invokes lord Ganesha and requests him to write the Mahabharata epic, Ganesha agree's with it, but he had a condition to Vyasa, that Vyasa has to narrate epic without stopping, otherwise Ganesha will stop writing, Vyasa agree's with it, but he has also a condition to Ganesha, that Ganesha has to understand the meaning of each line and then write, in that case there might be stoppage. Ganesha agree's with it.

Vyasa starts narrating the story and Ganesha starts writing the epic, the epic begin's. 

Vyasa narrate's about the Dwarpar Yuga times great monarchs of Bharata dynasty, Kuru dynasty and Puru dynasty, their dynasty came from the moon god himself, there are many King's, their capital is Hastinapura, Vyasa starts the main story with King Bharata of Hastinapura, he is the son of king Dushyanta and queen Shakuntala, he follows the path of Dharma and people in his kingdom were safe that's why everyone loves him, he was looking for a rightful heir for his throne, he had 9 son's and a nephew(younger brothers son).

His 9 son's we're unfit to sit on the throne of the province, the monarch thought that his nephew would be fit to rule the city but no his nephew was also unfit for the throne of the city. 

He decides to meet his maternal grandparents sage Kanava and his wife to seek their help, they advised not to make his son's and nephew the heir to the throne instead they advised the monarch to make Bhumanyu the adopted son of the kuru family priest the heir of the throne.

 

King Bharata accepted the advice of his maternal grandparents, the monarchs brother treats Bhumanyu like his own son, The monarch has no objection with it even the monarch also treats Bhumanyu like his nephew. 

The Monarch decides to make Bhumanyu his nephew and choose him as his successor.

The monarchs parents Dushyanta the senior monarch and Shakuntala the queen mother were initially not at all happy with it, as they loved their grandsons, but when the monarch told his parents about the qualities of a monarch that Bhumanyu has were not in his sons and nephew and it's about the kingdoms safety they finally convinced.

Vyasa also narrates that in heaven a Rajasuya yayga is organized, in the yagya all were present, including, the tridevas, the Deva's, Indra the celestial monarch, the graha's, the gandharva's, the maruts, the sapt rishi's the tridevis, the devi's, the consort's of the grahas and female gandharva's, the apsaras and the late great monarchs of different kingdom, 

 

In the yagya one of these monarchs name is Mahabhisha the king of Ikshwaku dynasty, he was staring at Ganga the river goddess of purity, Brahma noticed all this.

He cursed the monarch that he will reincarnate as human again, it was the same curse to Ganga also.

King Mahabhisha become a portion of Lord Varuna the god of water and reincarnated as Shantanu, the son of king Pratipa of Bharata clan.

Ganga also met the 8 Vasu's who were the portions of Lord Brahma, they were cursed by Sage Vashishtha as they try to steal the sages cow.

The curse was that they have to reincarnate as humans and bear all sufferings, they tried to apologize the sage, the sage felt pity for them, the sage gave them a solution to get free from the curse that is the other Seven Vasu's will get free from the curse after their birth, but the Eightth Vasu Prabhasa will lead a life of human for more day's because he is the one who tried to steal the sages cow but Prabhasa will have no sufferings. Vashishtha also reveals that Ganga will help them to free from the curse.

The Eight Vasu's narrated the incident to the river goddess.

They requested goddess Ganga to help, Ganga agrees to help them.

King Pratipa had Three sons Devapi, Bahlika and Shantanu Shantanu was Mahabhisha's reincarnation, The Monarchs eldest son has a leoprasy disease, so he went to the forest for penance to get cured from the disease and gets cured from the disease but he chooses his penance over his royal life, Bahlika became the king of the North Kuru capital, The monarchs youngest son, Shantanu became the new monarch of Hastinapura, Shantanu ruled Hastinapura with virtues and righteousness.

One day Shantanu went for hunting, he encounter with a mysterious woman that woman was Ganga but Shantanu didn't knew that, she was goddess Ganga, he proposed Ganga for marriage, Ganga accepted his marriage proposal but the condition was that the monarch will not ask a single question to her and the monarch will not interrupt her when she is doing important thing.

The monarch agree's finally they got married, Ganga did all responsibility as a wife and a queen. Years passed and Ganga gave birth to Shantanus first child, Shantanu was extremely happy, but his happiness went away when he saw Ganga drowned the new born infant in the river, Shantanu was unable to save the baby, as he promised Ganga, not to interfere and nor ask a single question.

Ganga drowned other six babies but the monarch was helpless. When she give birth to her Eightth child and was about to drown it Shantanu protested.

Ganga then reveals her true self as the river goddess of purity. She revealed the reason behind throwing the 7 babies to the river.

She narrated Shantanu about past life of her and Shantanu she narrated how Brahma cursed both of them to live on earth she narrated about the Eightth Vasu's got cursed for trying to steal his Cow, however he gave a solution to get free from the curse that is the others seven Vasu's will get freed from the curse after their birth, while the Eightth Vasu Prabhasa has to live in Earth for a long-time, because Prabhasa was the main culprit of stealing the sages cow and while all the Vasu's were apologising, the Eightth one didn't apologise, but Prabhasa will have no sufferings in the Earth. Ganga also tells that this Eightth child is the reincarnation of Prabhasa. Ganga left Shantanu forever because broke his she also took their child along with her. Leaving Shantanu grief stricken.

This is a pure mythology and a history, it is both commentary and novel and this is the mahabharata of next dwapar yuga.

Forgottenlife2creators' thoughts